GUJARAT GENERAL KNOWLEDGE

ALWAYS READY FOR YOU

श्रीहनुमत्स्तोत्रम्

https://ift.tt/2U6Fxuj

श्रीहनुमत्स्तोत्रम्
अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम्
सीताविषह्यदुःखनिवारकं तं
वायोः सुतं गिलितभानुमहं नमामि
॥ १ ॥
मां पश्य पश्य हनुमन् निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखवर्गात्
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं वसुधां
श्रियं च ॥ २ ॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय
नमोऽस्तु ते ।
बन्धनं छिन्धि मे नित्यं कपिवीर
नमोऽस्तु ते ॥ ३ ॥
दुष्टरोगान् हन हन रामदूत नमोऽस्तु
ते ।
उच्चाटय रिपून् सर्वान् मोहनं
कुरु भूभुजाम् ॥ ४ ॥
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक
सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखं
निवारय ॥ ५ ॥
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक
एवं स्तुत्वा हनूमन्तं नरः
श्रद्धासमन्वितः ॥ ६ ॥
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात्
। ७ ।


from WordPress https://ift.tt/2GK4qbY

No comments: