GUJARAT GENERAL KNOWLEDGE

ALWAYS READY FOR YOU

Shri Maruti Stotra श्रीमारुति स्तोत्रं

https://ift.tt/2EvKGXl

मारुतिस्तोत्रम् 
श्रीगणेशाय नम: ॥ 
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । 
प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । 
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । 
भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । 
शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । 
ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । 
मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय । 
मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । 
व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन 
शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन । अमुकं मे वशमानय । 
क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय । 
श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय 
चूर्णय चूर्णय खे खे 
श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु 
ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा 
विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु । 
हन हन हुं फट् स्वाहा ॥ 
एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥ 
इति श्रीमारुतिस्तोत्रं संपूर्णम् ॥ 


from WordPress https://ift.tt/2GKv58W

No comments: